श्रीबाला कवचम्



श्रीबाला कवचम् :-
 
श्रीपार्वत्युवाच-

देवदेव महादेव शंकर प्राणवल्लभ:
कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ||

श्रीमहेश्वर उवाच-

श्रीबाला कवचं देवि महाप्राणाधिकं परम |
वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ||

अस्य श्रीबाला कवच स्तोत्रमहामंत्रस्य-
 
श्रीदक्षिणामूर्तिऋषि: पङ्क्ति छन्द: श्रीबाला-त्रिपुर-सुंदरी देवता
ऐं बीजं सौ: शक्ति: क्लीं कीलकम 
श्रीबाला-त्रिपुर-सुंदरी देवता प्रसादसिद्धयर्थे जपेविनियोगः ||
  
 ध्यानं :-

अरुण किरणजालै: रञ्जिताशावकाशा
विधृतजपवटिका पुस्तकाभितिहस्ता |
इतरकरवराढया फ़ुल्लकल्हारसंस्था
निवस्तु हृदि बाला नित्यकल्याणशीला ||

(ऐं) वाग्भव: पातु शीर्षे (क्लीं) कामराजस्तथा हृदि |
सौ: शक्ति बीजम् मां पातु नाभो गुह्ये च पादयोः ||
ऐं क्लीं सौ: वदने पातु बाला मां सर्वसिद्धये |
हसकलह्रीं सौ: पातु स्कन्धे भैरवी कण्ठदेशत: ||
सुंदरी नाभिदेशे·व्याचर्चे कामकला सदा |
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ||
ललाटे सुभगा पातु भगा मां कण्ठदेशत: |
भगोदया तु हृदये उदरे भगसर्पिणी ||
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा |
गुह्ये पातु महावीरा राजराजेश्वरी शिवा ||
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका |
नारायणी सर्वगात्रे  सर्वकार्यशुभंकरी ||
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा |
पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ||
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च नैऋते |
वायय्वे पातु चामुण्डा च इन्द्राणी पातु चेशके ||
जले पातु महामाया पृथिव्यां सर्वमङ्गला |
स्क्लरींमां सर्वत: पातु सकलह्रीं  पातु सन्धिषु ||
जले स्थले तथाकाशे दिक्षु राजगृहे तथा |
क्षुं क्षें मां त्वरिता पातु सह्रीं सक्लीं मनोभवा ||
हंस: पायान्महादेवी परं निष्कलदेवता |
विजया मङ्गला दूती कल्याणी भगमालिनी
ज्वालामालिनिनित्या च सर्वदा पातु मां शिवा ||
इत्येतत्कवचं देवी बालादेव्या: प्रकीर्तितम् |
सर्वस्वं मे तव प्रीत्या प्राणवद्रक्षितं कुरु ||
( श्री रुद्रयामल ) 
Shree Maa RajRajeshwari 
Shree Bala Tripur Sundari-Kavach
 
            

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें