श्रीबाला स्तवराज

श्रीबाला स्तवराज
ध्याये निरामयं वस्तु जगत्त्रयविमोहनं |
अशेषव्यवहाराणां स्वामिनीम् संविदं पराम् ||
उद्यतसूर्यसह्स्त्राभां दाडिमीकुसुमप्रभाम् |
जपाकुसुमसंकाशां पद्मरागसमप्रभाम् ||
विधुत्पुञ्जनिभां तप्तकाञ्चनाभां सुरेश्वरीम् |
रक्तोत्पलदलाकरपादपल्लवराजितम् ||
अनर्घ्यरत्नखचितमन्जीरचरणद्वयाम् |
पादाङ्गुळीयकक्षिप्तरत्नतेजोविराजिताम् ||
कदळीललितस्तम्भसुकुमारोरुकोमलाम् |
अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ||
अनर्घ्यमौक्तिकस्यूत हारभारविराजिताम् |
उद्यदादित्यसंकाशताटंककुसुमप्रभाम् ||
पूर्णचन्द्रमुखीं पद्मवदनांवरनासिकाम् |
स्फुरन्मादनकोदण्डसुभ्रूवं पद्मलोचनाम् ||
ललाटपट्टसंराजद्रत्नाढय्तिलकार्चिताम् |
मुक्तामाणिक्यघटितमकुटस्थलकिंकिणीम् ||
स्फूरच्चंद्रकलाराजन्मकुटाम् लोचनत्रयीम् |
प्रवालपल्लवलसद्बाहुवलीचतुष्टयाम् ||
इक्षुकोदण्डपुष्पेषुपाशांकुशचतुर्भुजाम् |
सर्वदेवमयीं बालां श्रीमत्त्रिपुरसुन्दरीम् ||
सर्वतीर्थमयीं विद्यां सर्वकामप्रपुरणीम् |
सर्वाम्नायमयीं विद्यां सर्वदेवोपशोभिताम् ||
एवं ध्यात्वा पराम् बालां वामनासापुटक्रमात् |
त्रिकोणमुद्रया बिन्दौ महापद्ममनुस्मरेत् ||
आवाह्य बालां तन्मंत्रम पठन्पीठे स्थितां स्मरेत् ||
x

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें