दिव्यमङ्गला ध्यान



अखिल निखिल ब्रह्माण्ड, उर्ध्वाम्नाय की नायिका परमेश्वरि बालाम्बा का दिव्यमङ्गला ध्यान

अनेककोटि ब्रह्माण्डकोटीनां बहिरूर्ध्वत:।
सहस्त्रकोटि विस्तीर्ण सुधासिन्धोस्तु मध्यमे।।१

रत्नद्वीपे जगद्ददीपे शतकोटि-प्रविस्तरे।
त्रिलक्ष-योजनायाम महापद्म-वनावृते।।२
सहस्त्रयोजनायाम चिन्तामणि-गृहान्तरे।
पञ्चब्रह्मात्मके मञ्चे सर्वतत्वमये शुभे।।३
कोटिकन्दर्पलावण्य शिववामाङ्क वासिनीम्।
पाशाङ्कुशेक्षु कोदण्ड पञ्चबाणलसत्कराम्।।४
षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरुप-शोभिताम्।
कल्याणगुणसम्पन्नां नतकल्याण-दायिनीम्।।५
इच्छाज्ञानक्रियारूपां इच्छाकलित विग्रहाम्।
राजराजेश्वराङ्कस्थां राज-राजेश्वरेश्वरीम्।।६
भजेतदङ्कमध्यस्थां तरुणारुण सन्निभाम्।
अक्षस्रक्पुस्तकाभीति वरदानलसत्कराम्।।७
फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम्।
कौसुंभाम्बर सञ्छन्न पूगस्तनमनोहराम्।।८
काश्मीरकर्दमालिप्त तनुच्छाया-विराजिताम्।
देवीसमानाकृतिकां दिव्याभरण-भूषिताम्।।९
बिन्दु त्रिकोण षट्कोण वृताष्टदल-युग्मके।
यन्त्रे ध्यायामि तां बालां नित्यकल्याण रूपिणीम्।।१०

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें